Tuesday, 2 September 2025

रात्रौ एकः चोरी [A Theft In The Night in Sanskrit]

 
रात्रौ एकः चोरी


प्रकाशित 20150602 --- संशोधित 20250829
NB: बाइबिलसन्दर्भाः MKJV इत्यस्मात् सन्ति यावत् अन्यथा न उल्लेखितम्।


अनुवाद -:- 20250902
अयं लेखः स्वयमेव गूगलस्य उपयोगेन आङ्ग्लभाषायाः अनुवादः अभवत् । यदि भवान् अनुवादसंस्करणं पठति तथा च अनुवादः सम्यक् नास्ति इति मन्यते! अथवा भवतः भाषायाः कृते ध्वजः सम्यक् नास्ति! कृपया अधोलिखिते कमेंटे सूचयन्तु! यदि भवान् अधोलिखितेषु Links मध्ये गन्तुं इच्छति तर्हि प्रथमं LINK उद्घाटयितुं, ततः Google इत्यस्य उपयोगेन स्वभाषायां अनुवादं कर्तुं आवश्यकं भविष्यति।

आमुख
पश्यामः यत् बाइबिले “House Robbery; A Theft In The Night” इत्यस्य वर्णनं कथं कृतम् अस्ति। अन्यत् कथा अस्ति यस्याः वयं सर्वे परिचिताः स्मः, सा च एकस्मिन् कालखण्डे, समाने जातीयसंस्कृतौ च अस्ति । किं भवन्तः “अली बाबा चत्वारिंशत् चोराः” इति कथां स्मर्यन्ते ? एषा मध्यपूर्वस्य शास्त्रीयः लोककथा अस्ति । चोराः बृहत् जलकुण्डेषु निगूढं भवितुं योजनां कृतवन्तः आसन्, ये धनिकस्य भोजार्थं प्रदत्ताः आसन् । ततः प्रतीक्ष्यतां यावत् संकेतः न दत्तः, ततः सर्वे बहिः उत्प्लुत्य आक्रमणं कृत्वा नाशयन्ति स्म, ततः ते सर्वाणि लुण्ठनं गृह्णन्ति स्म। वयम् अद्य अस्माकं पाश्चात्यसंस्कृतौ “रात्रौ चोरः” इति शान्तं “बिडालचोर” इति अतिशयेन चिन्तयामः । अस्माभिः शास्त्राणि मूलकालात् स्थानात् च अवगन्तुं प्रयतितव्यम्!

अधोलिखिताः एते सर्वे खण्डाः अद्यत्वे अस्माकं संस्कृतिषु किं वदामः इति वर्णयन्ति इव; एकः गृहाक्रमणम्; एकः सशस्त्रः चोरी; अथवा A ‘Smash and Grab’! ते सूचयन्ति यत् ‘बलवान्, चोरः वा लुटेरः वा’ जनाः सन्ति ये उत्तमं युद्धं कर्तुं शक्नुवन्ति! एतेषु अपि खण्डेषु “बिडालचोर” इव शान्तस्य लुब्धस्य संकेतः नास्ति । निम्नलिखित ‘मुख्यशब्दानां’ उपयोगेन शास्त्राणां माध्यमेन अन्वेषणं कुर्मः।

‘बलवान् पुरुषः’ (6 Listings Of This Phrase)।
1Sa 14:52 पलिष्टीनां विरुद्धं युद्धं महत् आसीत् ..यदा शाऊलः कञ्चित् बलवान् पुरुषं वा वीरं वा दृष्टवान् तदा सः तं स्वस्य समीपं नीतवान्।
यशायाह १०:१३ ..अहं जनानां सीमां अपसारितवान्, तेषां निधिं च लुण्ठितवान्, अहं जनान् बलवान् इव निक्षिप्तवान्।
मत्ती 12:29 ..कथं कश्चन ..बलस्य गृहं प्रविश्य तस्य मालं दूषयति, यावत् प्रथमं बलवन्तं न बध्नाति, ..ततः ..तस्य गृहं लुण्ठति।
Mar 3:27 न कश्चित् ..बलवन्तः गृहं ..तस्य मालं लुण्ठितुं शक्नोति, यावत् सः प्रथमं बलवन्तं न बध्नाति। ..ततः ..तस्य गृहं लुण्ठयति।
Luk 11:21 यदा बलवान् पूर्णसशस्त्रः स्वनिवासस्थानं रक्षति तदा तस्य मालः शान्तिः भवति।

‘रोब, रॉबर, रोबड’ (३१ लिस्टिंग्स)।
Jdg 9:25 ..शेकेमनगरस्य जनाः गिरिशिखरेषु तं प्रशंसन्तः जनान् स्थापयन्ति स्म, ते च गच्छन्तं सर्वं लुण्ठन्ति स्म।
1Sa 23:1 ते दाऊदं कथयन्ति स्म, “पलिष्टियाः केइलाविरुद्धं युद्धं कुर्वन्ति, मण्डनानि च लुण्ठन्ति।
2Sa 17:8 हुशै हि अवदत्, ..ते वीराः, कटुप्राणाः च, यथा ऋक्षः क्षेत्रे स्वशावकानाम् अपहृतः।
यशायाह १०:१३ ..अहं जनानां सीमां अपसारितवान्, तेषां निधिं च लुण्ठितवान्, ..जनं बलवान् इव निक्षिप्तवान्।
Isa 13:16 तेषां बालकाः तेषां दृष्टेः पुरतः खण्डिताः भविष्यन्ति; तेषां गृहाणि लुण्ठितानि भविष्यन्ति, तेषां भार्याश्च बलात्कृताः भविष्यन्ति।
यशायाह १७:१४ ..पश्यतु, आतङ्कः! प्रातःकालात् पूर्वं सः नास्ति! इदं भाग्यं लुण्ठितानां नो लुण्ठितानां भाग्यम् ।
यशायाह ४२:२२ किन्तु एषः प्रजा लुण्ठितः लुण्ठितः च अस्ति; सर्वे छिद्रेषु फसन्ति, कारागारगृहेषु च निगूढाः सन्ति..
यिर्मेह ५०:३७ ..ते च स्त्रियः भविष्यन्ति। तस्याः कोषेभ्यः खड्गः अस्ति, ते च लुण्ठिताः भविष्यन्ति।
इज 18:7 न च कस्यचित् पुरुषस्य दुर्व्यवहारं कृतवान्, अपितु ऋणदातुः प्रतिज्ञां तस्मै दत्तवान्, हिंसाद्वारा कञ्चित् अपि न लुण्ठितवान्,..
इजे १८:१६ न च कस्यचित् पुरुषस्य दुर्व्यवहारः कृतः; प्रतिज्ञां न निरुद्धवान्; न च हिंसाया लुण्ठितः..
Mar 14:48 येशुः तान् अवदत् , “किं यूयं मां ग्रहीतुं लुटेर इव खड्गैः गदैः च बहिः आगताः?
Luk 10:30 ,,एकः ..पुरुषः ..यरीहोनगरं गतः ..लुटेरेषु पतितः, ते तं ..क्षतिं कृत्वा अर्धमृतं त्यक्त्वा प्रस्थितवान्।
Luk 22:52 ततः यीशुः मुख्ययाजकान् अवदत् ..ये तस्य समीपम् आगताः आसन्, किं भवन्तः खड्गदण्डैः सह लुटेरस्य विरुद्धं बहिः आगताः?

द थिफ् ओर् थिव्स्’ (४० लिस्टिङ्ग्स्)।
Exo 22:2 यदि कश्चित् चोरः भित्त्वा मृतः इति प्रहृतः भवति तर्हि तस्य कृते रक्तं न प्रक्षिप्यते।
अय्यूब 24:14 प्रकाशेन सह उत्थितः घातकः दरिद्रान् दरिद्रान् च हन्ति, रात्रौ चोरः भवति।
Jer 49:9 यदि ..संग्राहकाः ..आगच्छन्ति ..किं ते कानिचन ..द्राक्षाफलानि न त्यक्ष्यन्ति स्म? यदि रात्रौ चोराः आगच्छन्ति तर्हि यावत् पर्याप्तं न भवति तावत् नाशं करिष्यन्ति।
Joe 2:9 ते नगरे त्वरितम् ..भित्तिम् उपरि धावन्ति ..गृहेषु आरोहन्ति; ते चोर इव खिडकीषु प्रविशन्ति।
Mat 6:19 पृथिव्यां यत्र पतङ्गः जङ्गमः च दूषयति, यत्र चोराः भित्त्वा चोरयन्ति, तत्र निधिं मा संचयन्तु।
Mat 6:20 किन्तु स्वर्गे निधिं संग्रहयन्तु ..यत्र न पतङ्गः जङ्गमः न दूषितः भवति, यत्र चोराः न भित्त्वा न चोरन्ति।
Mat 24:43 किन्तु ..चोरः आगमिष्यति इति ज्ञात्वा ..स्वगृहं खनितुं न अनुमन्यते स्म।
Luk 12:39 ..जानति स्म ..चोरः आगमिष्यति स्म, सः पश्यति स्म तथा च ..स्वगृहं खनितुं न अनुमन्यते स्म।
Joh 10:10 चोरः चोरीं कर्तुं, वधं कर्तुं, नाशं कर्तुं च विना न आगच्छति...


उपर्युक्ताः श्लोकाः तान् ‘मुख्यशब्दान्’ उपयुज्य शास्त्राणां सम्पूर्णसूची न सन्ति। परन्तु ते सर्वे तैः शब्दैः सूचितस्य हिंसायाः स्पष्टं सूचनं ददति । यथा उपरि अन्तिमः श्लोकः, योहनः १०:१० ‘चोरः चोरीं कर्तुं, वधं कर्तुं, नाशं कर्तुं च विना न आगच्छति।’ अतः यदा वयं शास्त्राणि पठामः, ये “प्रभुः रात्रौ चोररूपेण आगच्छति” इति विषये वदन्ति, तदा अस्माभिः परितः शब्देषु “हिंसायाः” किञ्चित् संकेतं द्रष्टव्यम्! अपि च अस्माभिः तत् क्लेशपूर्वस्य रैप्चरस्य, किमपि, सर्वथा तथा/गुप्तस्य पूर्वकल्पितविचारेन आच्छादयितुं न प्रयतितव्यम्! अतः, तानि कानिचन शास्त्राणि पश्यामः ये भगवतः रात्रौ चोररूपेण आगमनस्य विषये वदन्ति!

भगवतः आगमनम्
भगवता रात्रौ अप्रत्याशितरूपेण चोररूपेण आगमिष्यति! तथा च उच्चैः, शक्तिशाली, विनाशकारी च भविष्यति!

Luk 12:40 अतः सज्जाः भवन्तु यतः मनुष्यपुत्रः तस्मिन् समये आगच्छति यदा यूयं न चिन्तयन्ति।
2Pe 3:10 किन्तु भगवतः दिवसः रात्रौ चोर इव आगमिष्यति, यस्मिन् स्वर्गः त्वरितशब्देन गमिष्यति, तत्त्वानि च उग्रतापेन द्रवन्ति। पृथिवी च तस्मिन् कार्याणि च दह्यन्ते।
प्रकाशितवाक्यम् 3:3 तर्हि स्मर्यतां यत् भवन्तः कथं गृहीतवन्तः श्रुतवन्तः च, दृढतया धारयन्तु, पश्चात्तापं च कुर्वन्तु। अतः यदि त्वं न पश्यसि तर्हि अहं त्वां चोरवत् आगमिष्यामि, त्वं न ज्ञास्यसि यत् अहं त्वां कस्मिन् समये आगमिष्यामि।
प्रकाशितवाक्यम् १६:१५ पश्यतु, अहं चोर इव आगच्छामि। धन्यः यः स्ववस्त्राणि पश्यन् रक्षति, मा भूत् सः नग्नः गच्छति, ते तस्य लज्जां पश्यन्ति।

पौलुसः थेस्सलुनीकीयान् प्रति
थेस्सलोनिकीजनाः चिन्तिताः आसन् यत् तेषां मृताः मित्राणि पुनरुत्थानं न प्राप्नुयुः। ततः पौलुसः थेस्सलुनीकीयान् प्रति लिखति यत् - .

1Th 4:13 “किन्तु अहं युष्मान् भ्रातरः, ये सुप्ताः, (मसीहे मृताः) विषये अज्ञानिनः न इच्छामि परमेश्वरस्य तुरही।

ततः पौलुसः ‘किन्तु’ इति सहायकेन सह अग्रे गच्छति, यत् अध्यायद्वयं एकं घटनारूपेण संयोजयति। आगच्छन्तं भगवन्तं ततः चोररूपेण वर्णयति- - .
1Th 5:1 “किन्तु कालस्य ऋतुस्य च विषये, भ्रातरः, युष्माकं कृते मया भवद्भ्यः लिखितुं आवश्यकता नास्ति। :2 यतः यूयं स्वयं सम्यक् जानथ यत् भगवतः दिवसः रात्रौ चोरवत् आगच्छति। अन्धकारे न सन्ति, यत् दिवसः भवन्तं चोरवत् आकर्षयेत्।

उपरिष्टाद् खण्डे एताः सर्वाः घटनाः भवन्ति: - “प्रभुः उद्घोषेण अवतरति”, “प्रमुखदूतस्य वाणी”, “ईश्वरस्य तुरही”, “मसीहे मृताः प्रथमं पुनरुत्थानम्”, “प्रभुस्य दिवसः”, “प्रभुः रात्रौ चोररूपेण आगच्छति”, “तेषां उपरि आकस्मिकविनाशः आगच्छति” तथा च “ईश्वरः अस्मान् क्रोधार्थं न नियुक्तवान्” इति।

प्रश्नः - ईश्वरस्य क्रोधं कः अनुभविष्यति ? - दुष्टाः एव दुःखं प्राप्नुवन्ति! तथा च यदा वयं भगवन्तं मिलितुं गृहीताः भवेम तदा तत्क्षणमेव भवति। अतः दूरग्रहणं वा ‘रैप्चर’ वा शान्तं वा गुप्तं वा घटना इति चिन्तनं सर्वथा हास्यकरम् । तत्सर्वं च माध्यमेन ईश्वरः अस्मान् क्रोधाय न नियुक्तवान्। उपर्युक्तेषु कश्चन अपि शान्तघटना इव न ध्वन्यते? स्तोत्रम् ९१:७ “भवतः पार्श्वे सहस्रं पतति, दक्षिणे दशसहस्राणि च पतन्ति, तत् भवतः समीपं न आगमिष्यति।” ईश्वरः अस्माकं उपरि यत् रक्षणं प्रतिज्ञातवान् तत् वयं विस्मृतवन्तः इव दृश्यन्ते! इदं प्रतीयते यत् चर्चः दुर्बलतया आशां करोति यत् केनचित् प्रकारेण क्लेशपूर्वस्य आकर्षणे संसारात् बहिः उत्थापितः भविष्यति? यथा ईश्वरः स्वस्य क्रोधं प्रक्षिप्य अस्मान् आकस्मिकतया न प्रहरति। किं वयं निर्गमनग्रन्थं विस्मृतवन्तः, मिस्रदेशस्य व्याधिषु परमेश्वरः इस्राएलस्य सन्तानानां रक्षणं कथं कृतवान्?

The Rapture प्रश्नः
अन्यत् यत् शिथिलतोपवत् अस्ति तत् Rapture इत्यस्य प्रश्नः! उपरिष्टात् एषः सर्वः खण्डः पौलुसतः थेस्सलोनिकीपर्यन्तं प्रभुस्य द्वितीयागमनस्य विषये वदति। पौलुसः च वदति यत् एतत् एव अग्रिमः विषयः भविष्यति! अतः यदि रैप्चरः अस्ति तर्हि पौलुसः प्रथमं थिस्सलुनीकीयान् रैप्चरस्य विषये किमर्थं न वदति? किमर्थम्‌; यतः स्पष्टतया क्लेशपूर्वं रैप्चरं नास्ति!


अन्त्यकालविवरणम्
तृणानां दृष्टान्तः
मत्ती 13:24 “सः तेभ्यः अन्यत् दृष्टान्तं प्रसारितवान् यत्, स्वर्गराज्यं तस्य क्षेत्रे सत्बीजं रोपयन् मनुष्यस्य सदृशं भवति गृहस्थस्य दासाः आगत्य तम् अवदन्, महोदय, किं त्वं तव क्षेत्रे उत्तमं बीजं न रोपितवान्? फलानां कटनीकाले च फलानां कटनीकाले वक्ष्यामि, प्रथमं दार्नेलं सङ्गृह्य तानि दहनार्थं पुटैः बध्नन्तु, किन्तु गोधूमं मम अन्नकोषे सङ्गृह्यताम्।” अस्माकं जगति फलानां कटनी स्पष्टतया एव NEXT वस्तु अस्ति! ..(अधुना अस्य खण्डस्य व्याख्यानं प्रति “जम्प”)

तृणदृष्टान्तं व्याख्यातम्
मत्ती 13:36 “..तस्य शिष्याः तस्य समीपम् आगत्य, “क्षेत्रस्य दार्नेल् दृष्टान्तं व्याख्यातु पिशाचः संसारस्य अन्त्यः, कटनकर्तारः च स्वर्गदूताः सन्ति :40 अतः यथा दार्नेल् सङ्गृहीताः अग्नौ दह्यन्ते, तथैव अस्य जगतः अन्ते भविष्यति :41 मनुष्यपुत्रः स्वदूतान् प्रेषयिष्यति, ते च स्वराज्यात् सर्वाणि वस्तूनि सङ्गृह्य अधर्मं कुर्वन्ति, :42 च अग्निः। क्लेशपूर्वं रप्चरं कुत्र अस्ति ?

अतः, उपर्युक्तेभ्यः खण्डेभ्यः, चर्चः कुतः, “क्लेशपूर्व-रैप्चर” इत्यस्य विचारं प्राप्नोति? सम्भवतः विषये कस्यचित् भाष्यं पठित्वा, ईश्वरस्य वचनं पठितुं न अपितु, यतः एतेषु कश्चन अपि खण्डः “शान्तं” “गुप्तं” वा किमपि न सूचयति!

जालस्य दृष्टान्तः
मत्ती १३:४७ “पुनः स्वर्गराज्यं जालवत् समुद्रे निक्षिप्तं, सर्वविधं च केचन सङ्गृहीतं, :४८ यत् पूर्णे सति ते तीरं आकृष्य उपविश्य सद्भावान् पात्रेषु सङ्गृह्य दुष्टान् क्षिपन्ति स्म :४९ तथैव जगतः अन्ते स्वर्गदूताः बहिः आगत्य दुष्टान् धर्मात्माभ्यः पृथक् करिष्यन्ति। :५० तानि च अग्निभट्ट्यां क्षिपति तत्र विलापः दन्तघर्षणं च भविष्यति।” पुनः कुत्र क्लेशपूर्वं रैप्चरम् ?


२ थेस्सलोनिकी
अस्मिन् खण्डे रैप्चरः कुत्र उपयुज्यते इति चिन्तयितुं प्रयतस्व? एतत् पौलुसस्य थिस्सलुनीकीयानां कृते द्वितीयं पत्रम् अस्ति; surly सः अस्मिन् समये तान् Rapture विषये वक्तुं गच्छति!

अनियमस्य पुरुषः
2Th 2:1 “अधुना वयं भ्रातरः, अस्माकं प्रभुना येशुमसीहस्य आगमनस्य विषये तस्य समीपं समागमस्य च विषये युष्मान् प्रार्थयामः, :2 यत् भवन्तः शीघ्रमेव मनसि न कम्पिताः भवेयुः, न च आत्मायाः, न च वचनेन वा पत्रेण वा, यथा अस्माकं माध्यमेन ख्रीष्टस्य दिवसः समीपः अस्ति घटना), न आगमिष्यति यावत् प्रथमं पतनं न आगच्छति, पापस्य पुरुषः च प्रकाशितः भविष्यति, विनाशस्य पुत्रः, :4 यः ईश्वरः इति कथ्यमानस्य वा पूजितस्य वा सर्वेभ्यः अपि विरोधं करोति, आत्मनः उपरि उन्नयनं करोति, येन सः ईश्वरस्य मन्दिरे ईश्वरत्वेन उपविशति, सः ईश्वरः इति स्वं प्रस्थापयति।” ..“Jump” to verse :8 “ततः अनियमः प्रकाशितः भविष्यति, यं भगवता मुखस्य निःश्वासेन भक्षयिष्यति, आगमनस्य तेजसा च नाशयिष्यति,” पुनः कुत्र क्लेशपूर्वं ग्रहणं?


अत्र द्वौ घटनाौ स्तः, “आगमनम्” “अस्माकं समागमः” च, ततः पौलुसः वदति, “तस्य दिवसस्य कृते”! घटनाद्वयं युगपत् इति भावः । परन्तु अस्य आगमनात् पूर्वं पापस्य पुरुषः प्रकाशितः भवति। अतः, यदा ‘पापस्य पुरुषः’’ प्रकटितः भवति तदा अस्माभिः सर्वैः अत्र एव भवितुमर्हति। अत्र अधः पृथिव्यां सक्रियः सन् भगवता भक्षिते च। केचन वदन्ति यत् भगवान् ‘रैप्चर’ इत्यस्य ७ वर्षाणाम् अनन्तरं, “स्वशक्त्या” १४४,००० जनानां सह पुनः आगच्छति। तस्मिन् काले च ख्रीष्टः पापस्य मनुष्यस्य नाशं करोति। अतः ते जनाः वदन्ति यत् एषः खण्डः तां घटनां निर्दिशति यत् ७ वर्षाणाम् अनन्तरं भवति? यदि तत् सत्यम्; तर्हि द्वितीयः समागमः भवितुमर्हति? अन्येषु शब्देषु; ७ वर्षस्य आरम्भे रैप्चरस्य आरम्भे एकः समागमः, ७ वर्षाणां अनन्तरं भगवतः द्वितीयागमने च एकः समागमः! यदि एतत् सर्वं सम्यक् अस्ति तर्हि पौलुसः किमर्थम् एतेन खण्डेन थेस्सलुनीकीयान् सान्त्वयति? पौलुसः तान् ‘रैप्चर’-विषये किमर्थं स्पष्टतया न वदति??


अहं पश्यामि यत् एतादृशाः विषयाः भवन्ति, येशुः एकवारमेव आगच्छति। यस्मिन् समये समागमः भवति, पापस्य पुरुषः नष्टः भवति, शैतानः १००० वर्षाणि यावत् बद्धः भवति, ततः सहस्राब्दः आरभ्यते! वयं अस्माकं ऐतिहासिकशैलीं घटनाक्रमं विस्मृतवन्तः। वयं चलचित्रेषु पश्यामः परन्तु अवगन्तुं असफलाः भवेम। यदा कश्चन राजा रोमनसम्राट् वा दीर्घयात्रायाः अनन्तरं गृहं प्रत्यागच्छति तदा सर्वे नागरिकाः तस्य अभिवादनार्थं नगरात् बहिः गच्छन्ति । यथा, यदि अस्माकं राजा चार्ल्सः आस्ट्रेलिया-देशं गन्तुं बहिः आगच्छति स्म तर्हि जनानां समूहाः ध्वजैः सह बहिः गत्वा वीथिषु पङ्क्तिं कुर्वन्ति स्म । यदा ख्रीष्टः पुनः आगमिष्यति तदा वयं सर्वे वायुना गृहीताः भविष्यामः यदा सः पृथिव्याः समीपं गच्छति तदा तस्य अभिवादनं कर्तुं। वयं आलंकारिकरूपेण १४४,००० जनाः स्मः, वयं सर्वे तस्य सहस्राब्दीशासनं स्थापयितुं तस्य सह पृथिव्यां आगच्छामः। एकं वस्तु यत् तस्य पुनरागमनस्य कारणं भविष्यति इति मम विश्वासः अस्ति यत् गोग-मागोग-योः सह आसन्नं विश्वयुद्धं भविष्यति।

मम अन्ये असंख्याकाः वार्तालापाः सन्ति भवद्भ्यः अधोलिङ्कानि पश्यन्तु। एतत् मम कृते सहजतया अनुवादं कर्तुं एवं स्थापितं अस्ति।
REMEMBER यदि भवान् अधोलिखितेषु Links मध्ये गन्तुं इच्छति तर्हि भवान् Link उद्घाटयितुं प्रवृत्तः भविष्यति; ततः गूगलस्य उपयोगेन तान् स्वभाषायां अनुवादयन्तु।

YOUR Language इत्यस्मिन् प्रथमसूचिकायां वार्तानां शीर्षकाणि मया भवद्भ्यः दत्तानि।
ततः तस्मिन् एव क्रमेण द्वितीयसूचौ भवद्भ्यः लिङ्कानि दीयन्ते ।

सः परमस्य विरुद्धं वचनं वदेत्
यरुशलेमस्य मन्दिरस्य पुनर्निर्माणम्
स्टैन्ले तथा द ब्लड् कोवेनेण्ट् इति
येशुः कः - सः माइकेलः महादूतः अस्ति वा?
Lies In The Bible भाग 2
ख्रीष्टेन सह कः राज्यं करिष्यति
ब्रिटिश इजरायल - १.०१ [आरम्भकानां कृते] ।

He Shall Speak Words Against The Most High

Rebuilding The Temple Of Jerusalem

Stanley and The Blood Covenant

Who is Jesus - Is He Michael Archangel?

Lies In The Bible Part 2

Who Will Reign With Christ

British Israel - 1.01 [For Beginners]


No comments:

Post a Comment